bhairav kavach Secrets

Wiki Article

उद्यद्भास्करसन्निभं त्रिनयनं रक्ताङ्गरागस्रजं



आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

ಧ್ಯಾಯೇನ್ನೀಲಾದ್ರಿಕಾಂತಂ ಶಶಿಶಕಲಧರಂ ಮುಂಡಮಾಲಂ ಮಹೇಶಂ

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच more info का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

೧೫



ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್





कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page